वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: विरूप आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

म꣣न्द्र꣡ꣳ होता꣢꣯रमृ꣣त्वि꣡जं꣢ चि꣣त्र꣡भा꣢नुं वि꣣भा꣡व꣢सुम् । अ꣣ग्नि꣡मी꣢डे꣣ स꣡ उ꣢ श्रवत् ॥१५४३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मन्द्रꣳ होतारमृत्विजं चित्रभानुं विभावसुम् । अग्निमीडे स उ श्रवत् ॥१५४३॥

मन्त्र उच्चारण
पद पाठ

मन्द्र꣢म् । हो꣡ता꣢꣯रम् । ऋ꣣त्वि꣡ज꣢म् । चि꣣त्र꣡भा꣢नुम् । चि꣣त्र꣢ । भा꣣नुम् । विभा꣡व꣢सुम् । वि꣣भा꣢ । व꣣सुम् । अग्नि꣢म् । ई꣣डे । सः꣢ । उ꣣ । श्रवत् ॥१५४३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1543 | (कौथोम) 7 » 2 » 3 » 3 | (रानायाणीय) 15 » 1 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब परमात्मा के गुणों का वर्णन करते हैं।

पदार्थान्वयभाषाः -

(मन्द्रम्) आनन्दमय, (होतारम्) सब पदार्थों के दाता, (ऋत्विजम्) ऋतुओं में सामञ्जस्य स्थापित करनेवाले अथवा प्रत्येक ऋतु में पूजनीय, (चित्रभानुम्) बहुरंगे सूर्य के रचयिता, (विभावसुम्) तेज रूप धन के धनी (अग्निम्) अग्रनेता जगदीश्वर की (ईडे) मैं स्तुति करता हूँ, वा उससे प्रार्थना करता हूँ। (सः उ) वह मेरी स्तुति वा प्रार्थना को (श्रवत्) सुने ॥३॥

भावार्थभाषाः -

जो सच्चिदानन्दस्वरूप, सकलसृष्टि का रचयिता, सारे ऋतुचक्र को चलानेवाला, तेजस्वी परमेश्वर है, उसकी सब मनुष्यों को प्रेम से वन्दना करनी चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो गुणान् वर्णयति।

पदार्थान्वयभाषाः -

(मन्द्रम्) आनन्दमयम्, (होतारम्) सकलपदार्थप्रदातारम्, (ऋत्विजम्) ऋतूनां प्रदातारम्, ऋतौ ऋतौ यजनीयं वा। [ऋतून् यजति संगमयति यः सः, यद्वा ऋतौ ऋतौ इज्यते पूज्यते यः सः।] (चित्रभानुम्) पृश्निवर्णस्य सूर्यस्य रचयितारम्। [चित्रः भानुः यस्मात् स चित्रभानुः तम्।] (विभावसुम्) दीप्तिधनम् (अग्निम्) अग्रनेतारं जगदीश्वरम्, अहम् (ईडे) स्तौमि प्रार्थये वा। [ईड स्तुतौ, अदादिः। ईडिरध्येषणाकर्मा पूजाकर्मा वा। निरु० ७।१५।] (सः उ) स खलु, मदीयां स्तुतिं प्रार्थनां च (श्रवत्) शृणुयात्। [श्रु धातोर्विध्यर्थे लेट्] ॥३॥

भावार्थभाषाः -

य सच्चिदानन्दस्वरूपः सकलसृष्टिरचयिता सर्वर्तुचक्रप्रवर्तकः सूर्यचन्द्रतारादीनां प्रदीपकस्तेजोमयः परमेश्वरोऽस्ति स सर्वैर्जनैः प्रीत्या वन्दनीयः ॥३॥